Declension table of ?udvāhita

Deva

NeuterSingularDualPlural
Nominativeudvāhitam udvāhite udvāhitāni
Vocativeudvāhita udvāhite udvāhitāni
Accusativeudvāhitam udvāhite udvāhitāni
Instrumentaludvāhitena udvāhitābhyām udvāhitaiḥ
Dativeudvāhitāya udvāhitābhyām udvāhitebhyaḥ
Ablativeudvāhitāt udvāhitābhyām udvāhitebhyaḥ
Genitiveudvāhitasya udvāhitayoḥ udvāhitānām
Locativeudvāhite udvāhitayoḥ udvāhiteṣu

Compound udvāhita -

Adverb -udvāhitam -udvāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria