Declension table of ?udvāhin

Deva

NeuterSingularDualPlural
Nominativeudvāhi udvāhinī udvāhīni
Vocativeudvāhin udvāhi udvāhinī udvāhīni
Accusativeudvāhi udvāhinī udvāhīni
Instrumentaludvāhinā udvāhibhyām udvāhibhiḥ
Dativeudvāhine udvāhibhyām udvāhibhyaḥ
Ablativeudvāhinaḥ udvāhibhyām udvāhibhyaḥ
Genitiveudvāhinaḥ udvāhinoḥ udvāhinām
Locativeudvāhini udvāhinoḥ udvāhiṣu

Compound udvāhi -

Adverb -udvāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria