Declension table of ?udvāhika

Deva

NeuterSingularDualPlural
Nominativeudvāhikam udvāhike udvāhikāni
Vocativeudvāhika udvāhike udvāhikāni
Accusativeudvāhikam udvāhike udvāhikāni
Instrumentaludvāhikena udvāhikābhyām udvāhikaiḥ
Dativeudvāhikāya udvāhikābhyām udvāhikebhyaḥ
Ablativeudvāhikāt udvāhikābhyām udvāhikebhyaḥ
Genitiveudvāhikasya udvāhikayoḥ udvāhikānām
Locativeudvāhike udvāhikayoḥ udvāhikeṣu

Compound udvāhika -

Adverb -udvāhikam -udvāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria