Declension table of ?udvāhatattva

Deva

NeuterSingularDualPlural
Nominativeudvāhatattvam udvāhatattve udvāhatattvāni
Vocativeudvāhatattva udvāhatattve udvāhatattvāni
Accusativeudvāhatattvam udvāhatattve udvāhatattvāni
Instrumentaludvāhatattvena udvāhatattvābhyām udvāhatattvaiḥ
Dativeudvāhatattvāya udvāhatattvābhyām udvāhatattvebhyaḥ
Ablativeudvāhatattvāt udvāhatattvābhyām udvāhatattvebhyaḥ
Genitiveudvāhatattvasya udvāhatattvayoḥ udvāhatattvānām
Locativeudvāhatattve udvāhatattvayoḥ udvāhatattveṣu

Compound udvāhatattva -

Adverb -udvāhatattvam -udvāhatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria