Declension table of ?udvāhamaṅgala

Deva

NeuterSingularDualPlural
Nominativeudvāhamaṅgalam udvāhamaṅgale udvāhamaṅgalāni
Vocativeudvāhamaṅgala udvāhamaṅgale udvāhamaṅgalāni
Accusativeudvāhamaṅgalam udvāhamaṅgale udvāhamaṅgalāni
Instrumentaludvāhamaṅgalena udvāhamaṅgalābhyām udvāhamaṅgalaiḥ
Dativeudvāhamaṅgalāya udvāhamaṅgalābhyām udvāhamaṅgalebhyaḥ
Ablativeudvāhamaṅgalāt udvāhamaṅgalābhyām udvāhamaṅgalebhyaḥ
Genitiveudvāhamaṅgalasya udvāhamaṅgalayoḥ udvāhamaṅgalānām
Locativeudvāhamaṅgale udvāhamaṅgalayoḥ udvāhamaṅgaleṣu

Compound udvāhamaṅgala -

Adverb -udvāhamaṅgalam -udvāhamaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria