Declension table of ?udvaṃśa

Deva

NeuterSingularDualPlural
Nominativeudvaṃśam udvaṃśe udvaṃśāni
Vocativeudvaṃśa udvaṃśe udvaṃśāni
Accusativeudvaṃśam udvaṃśe udvaṃśāni
Instrumentaludvaṃśena udvaṃśābhyām udvaṃśaiḥ
Dativeudvaṃśāya udvaṃśābhyām udvaṃśebhyaḥ
Ablativeudvaṃśāt udvaṃśābhyām udvaṃśebhyaḥ
Genitiveudvaṃśasya udvaṃśayoḥ udvaṃśānām
Locativeudvaṃśe udvaṃśayoḥ udvaṃśeṣu

Compound udvaṃśa -

Adverb -udvaṃśam -udvaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria