Declension table of ?udvṛtya

Deva

NeuterSingularDualPlural
Nominativeudvṛtyam udvṛtye udvṛtyāni
Vocativeudvṛtya udvṛtye udvṛtyāni
Accusativeudvṛtyam udvṛtye udvṛtyāni
Instrumentaludvṛtyena udvṛtyābhyām udvṛtyaiḥ
Dativeudvṛtyāya udvṛtyābhyām udvṛtyebhyaḥ
Ablativeudvṛtyāt udvṛtyābhyām udvṛtyebhyaḥ
Genitiveudvṛtyasya udvṛtyayoḥ udvṛtyānām
Locativeudvṛtye udvṛtyayoḥ udvṛtyeṣu

Compound udvṛtya -

Adverb -udvṛtyam -udvṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria