Declension table of ?udvṛḍha

Deva

NeuterSingularDualPlural
Nominativeudvṛḍham udvṛḍhe udvṛḍhāni
Vocativeudvṛḍha udvṛḍhe udvṛḍhāni
Accusativeudvṛḍham udvṛḍhe udvṛḍhāni
Instrumentaludvṛḍhena udvṛḍhābhyām udvṛḍhaiḥ
Dativeudvṛḍhāya udvṛḍhābhyām udvṛḍhebhyaḥ
Ablativeudvṛḍhāt udvṛḍhābhyām udvṛḍhebhyaḥ
Genitiveudvṛḍhasya udvṛḍhayoḥ udvṛḍhānām
Locativeudvṛḍhe udvṛḍhayoḥ udvṛḍheṣu

Compound udvṛḍha -

Adverb -udvṛḍham -udvṛḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria