Declension table of ?udūḍha

Deva

NeuterSingularDualPlural
Nominativeudūḍham udūḍhe udūḍhāni
Vocativeudūḍha udūḍhe udūḍhāni
Accusativeudūḍham udūḍhe udūḍhāni
Instrumentaludūḍhena udūḍhābhyām udūḍhaiḥ
Dativeudūḍhāya udūḍhābhyām udūḍhebhyaḥ
Ablativeudūḍhāt udūḍhābhyām udūḍhebhyaḥ
Genitiveudūḍhasya udūḍhayoḥ udūḍhānām
Locativeudūḍhe udūḍhayoḥ udūḍheṣu

Compound udūḍha -

Adverb -udūḍham -udūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria