Declension table of ?udutā

Deva

FeminineSingularDualPlural
Nominativeudutā udute udutāḥ
Vocativeudute udute udutāḥ
Accusativeudutām udute udutāḥ
Instrumentaludutayā udutābhyām udutābhiḥ
Dativeudutāyai udutābhyām udutābhyaḥ
Ablativeudutāyāḥ udutābhyām udutābhyaḥ
Genitiveudutāyāḥ udutayoḥ udutānām
Locativeudutāyām udutayoḥ udutāsu

Adverb -udutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria