Declension table of ?udrodhana

Deva

NeuterSingularDualPlural
Nominativeudrodhanam udrodhane udrodhanāni
Vocativeudrodhana udrodhane udrodhanāni
Accusativeudrodhanam udrodhane udrodhanāni
Instrumentaludrodhanena udrodhanābhyām udrodhanaiḥ
Dativeudrodhanāya udrodhanābhyām udrodhanebhyaḥ
Ablativeudrodhanāt udrodhanābhyām udrodhanebhyaḥ
Genitiveudrodhanasya udrodhanayoḥ udrodhanānām
Locativeudrodhane udrodhanayoḥ udrodhaneṣu

Compound udrodhana -

Adverb -udrodhanam -udrodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria