Declension table of ?udīrṇavega

Deva

MasculineSingularDualPlural
Nominativeudīrṇavegaḥ udīrṇavegau udīrṇavegāḥ
Vocativeudīrṇavega udīrṇavegau udīrṇavegāḥ
Accusativeudīrṇavegam udīrṇavegau udīrṇavegān
Instrumentaludīrṇavegena udīrṇavegābhyām udīrṇavegaiḥ udīrṇavegebhiḥ
Dativeudīrṇavegāya udīrṇavegābhyām udīrṇavegebhyaḥ
Ablativeudīrṇavegāt udīrṇavegābhyām udīrṇavegebhyaḥ
Genitiveudīrṇavegasya udīrṇavegayoḥ udīrṇavegānām
Locativeudīrṇavege udīrṇavegayoḥ udīrṇavegeṣu

Compound udīrṇavega -

Adverb -udīrṇavegam -udīrṇavegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria