Declension table of ?udgūrayitṛ

Deva

MasculineSingularDualPlural
Nominativeudgūrayitā udgūrayitārau udgūrayitāraḥ
Vocativeudgūrayitaḥ udgūrayitārau udgūrayitāraḥ
Accusativeudgūrayitāram udgūrayitārau udgūrayitṝn
Instrumentaludgūrayitrā udgūrayitṛbhyām udgūrayitṛbhiḥ
Dativeudgūrayitre udgūrayitṛbhyām udgūrayitṛbhyaḥ
Ablativeudgūrayituḥ udgūrayitṛbhyām udgūrayitṛbhyaḥ
Genitiveudgūrayituḥ udgūrayitroḥ udgūrayitṝṇām
Locativeudgūrayitari udgūrayitroḥ udgūrayitṛṣu

Compound udgūrayitṛ -

Adverb -udgūrayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria