Declension table of ?udgrantha

Deva

MasculineSingularDualPlural
Nominativeudgranthaḥ udgranthau udgranthāḥ
Vocativeudgrantha udgranthau udgranthāḥ
Accusativeudgrantham udgranthau udgranthān
Instrumentaludgranthena udgranthābhyām udgranthaiḥ udgranthebhiḥ
Dativeudgranthāya udgranthābhyām udgranthebhyaḥ
Ablativeudgranthāt udgranthābhyām udgranthebhyaḥ
Genitiveudgranthasya udgranthayoḥ udgranthānām
Locativeudgranthe udgranthayoḥ udgrantheṣu

Compound udgrantha -

Adverb -udgrantham -udgranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria