Declension table of ?udgrabhaṇa

Deva

NeuterSingularDualPlural
Nominativeudgrabhaṇam udgrabhaṇe udgrabhaṇāni
Vocativeudgrabhaṇa udgrabhaṇe udgrabhaṇāni
Accusativeudgrabhaṇam udgrabhaṇe udgrabhaṇāni
Instrumentaludgrabhaṇena udgrabhaṇābhyām udgrabhaṇaiḥ
Dativeudgrabhaṇāya udgrabhaṇābhyām udgrabhaṇebhyaḥ
Ablativeudgrabhaṇāt udgrabhaṇābhyām udgrabhaṇebhyaḥ
Genitiveudgrabhaṇasya udgrabhaṇayoḥ udgrabhaṇānām
Locativeudgrabhaṇe udgrabhaṇayoḥ udgrabhaṇeṣu

Compound udgrabhaṇa -

Adverb -udgrabhaṇam -udgrabhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria