Declension table of ?udgrāsaka

Deva

NeuterSingularDualPlural
Nominativeudgrāsakam udgrāsake udgrāsakāni
Vocativeudgrāsaka udgrāsake udgrāsakāni
Accusativeudgrāsakam udgrāsake udgrāsakāni
Instrumentaludgrāsakena udgrāsakābhyām udgrāsakaiḥ
Dativeudgrāsakāya udgrāsakābhyām udgrāsakebhyaḥ
Ablativeudgrāsakāt udgrāsakābhyām udgrāsakebhyaḥ
Genitiveudgrāsakasya udgrāsakayoḥ udgrāsakānām
Locativeudgrāsake udgrāsakayoḥ udgrāsakeṣu

Compound udgrāsaka -

Adverb -udgrāsakam -udgrāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria