Declension table of ?udgrāhitā

Deva

FeminineSingularDualPlural
Nominativeudgrāhitā udgrāhite udgrāhitāḥ
Vocativeudgrāhite udgrāhite udgrāhitāḥ
Accusativeudgrāhitām udgrāhite udgrāhitāḥ
Instrumentaludgrāhitayā udgrāhitābhyām udgrāhitābhiḥ
Dativeudgrāhitāyai udgrāhitābhyām udgrāhitābhyaḥ
Ablativeudgrāhitāyāḥ udgrāhitābhyām udgrāhitābhyaḥ
Genitiveudgrāhitāyāḥ udgrāhitayoḥ udgrāhitānām
Locativeudgrāhitāyām udgrāhitayoḥ udgrāhitāsu

Adverb -udgrāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria