Declension table of ?udgrāhaṇikā

Deva

FeminineSingularDualPlural
Nominativeudgrāhaṇikā udgrāhaṇike udgrāhaṇikāḥ
Vocativeudgrāhaṇike udgrāhaṇike udgrāhaṇikāḥ
Accusativeudgrāhaṇikām udgrāhaṇike udgrāhaṇikāḥ
Instrumentaludgrāhaṇikayā udgrāhaṇikābhyām udgrāhaṇikābhiḥ
Dativeudgrāhaṇikāyai udgrāhaṇikābhyām udgrāhaṇikābhyaḥ
Ablativeudgrāhaṇikāyāḥ udgrāhaṇikābhyām udgrāhaṇikābhyaḥ
Genitiveudgrāhaṇikāyāḥ udgrāhaṇikayoḥ udgrāhaṇikānām
Locativeudgrāhaṇikāyām udgrāhaṇikayoḥ udgrāhaṇikāsu

Adverb -udgrāhaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria