Declension table of ?udghoṇa

Deva

MasculineSingularDualPlural
Nominativeudghoṇaḥ udghoṇau udghoṇāḥ
Vocativeudghoṇa udghoṇau udghoṇāḥ
Accusativeudghoṇam udghoṇau udghoṇān
Instrumentaludghoṇena udghoṇābhyām udghoṇaiḥ udghoṇebhiḥ
Dativeudghoṇāya udghoṇābhyām udghoṇebhyaḥ
Ablativeudghoṇāt udghoṇābhyām udghoṇebhyaḥ
Genitiveudghoṇasya udghoṇayoḥ udghoṇānām
Locativeudghoṇe udghoṇayoḥ udghoṇeṣu

Compound udghoṇa -

Adverb -udghoṇam -udghoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria