Declension table of ?udgharṣaṇa

Deva

NeuterSingularDualPlural
Nominativeudgharṣaṇam udgharṣaṇe udgharṣaṇāni
Vocativeudgharṣaṇa udgharṣaṇe udgharṣaṇāni
Accusativeudgharṣaṇam udgharṣaṇe udgharṣaṇāni
Instrumentaludgharṣaṇena udgharṣaṇābhyām udgharṣaṇaiḥ
Dativeudgharṣaṇāya udgharṣaṇābhyām udgharṣaṇebhyaḥ
Ablativeudgharṣaṇāt udgharṣaṇābhyām udgharṣaṇebhyaḥ
Genitiveudgharṣaṇasya udgharṣaṇayoḥ udgharṣaṇānām
Locativeudgharṣaṇe udgharṣaṇayoḥ udgharṣaṇeṣu

Compound udgharṣaṇa -

Adverb -udgharṣaṇam -udgharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria