Declension table of ?udghātinī

Deva

FeminineSingularDualPlural
Nominativeudghātinī udghātinyau udghātinyaḥ
Vocativeudghātini udghātinyau udghātinyaḥ
Accusativeudghātinīm udghātinyau udghātinīḥ
Instrumentaludghātinyā udghātinībhyām udghātinībhiḥ
Dativeudghātinyai udghātinībhyām udghātinībhyaḥ
Ablativeudghātinyāḥ udghātinībhyām udghātinībhyaḥ
Genitiveudghātinyāḥ udghātinyoḥ udghātinīnām
Locativeudghātinyām udghātinyoḥ udghātinīṣu

Compound udghātini - udghātinī -

Adverb -udghātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria