Declension table of ?udghātana

Deva

NeuterSingularDualPlural
Nominativeudghātanam udghātane udghātanāni
Vocativeudghātana udghātane udghātanāni
Accusativeudghātanam udghātane udghātanāni
Instrumentaludghātanena udghātanābhyām udghātanaiḥ
Dativeudghātanāya udghātanābhyām udghātanebhyaḥ
Ablativeudghātanāt udghātanābhyām udghātanebhyaḥ
Genitiveudghātanasya udghātanayoḥ udghātanānām
Locativeudghātane udghātanayoḥ udghātaneṣu

Compound udghātana -

Adverb -udghātanam -udghātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria