Declension table of ?udghāṭitāṅgā

Deva

FeminineSingularDualPlural
Nominativeudghāṭitāṅgā udghāṭitāṅge udghāṭitāṅgāḥ
Vocativeudghāṭitāṅge udghāṭitāṅge udghāṭitāṅgāḥ
Accusativeudghāṭitāṅgām udghāṭitāṅge udghāṭitāṅgāḥ
Instrumentaludghāṭitāṅgayā udghāṭitāṅgābhyām udghāṭitāṅgābhiḥ
Dativeudghāṭitāṅgāyai udghāṭitāṅgābhyām udghāṭitāṅgābhyaḥ
Ablativeudghāṭitāṅgāyāḥ udghāṭitāṅgābhyām udghāṭitāṅgābhyaḥ
Genitiveudghāṭitāṅgāyāḥ udghāṭitāṅgayoḥ udghāṭitāṅgānām
Locativeudghāṭitāṅgāyām udghāṭitāṅgayoḥ udghāṭitāṅgāsu

Adverb -udghāṭitāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria