Declension table of ?udghāṭinī

Deva

FeminineSingularDualPlural
Nominativeudghāṭinī udghāṭinyau udghāṭinyaḥ
Vocativeudghāṭini udghāṭinyau udghāṭinyaḥ
Accusativeudghāṭinīm udghāṭinyau udghāṭinīḥ
Instrumentaludghāṭinyā udghāṭinībhyām udghāṭinībhiḥ
Dativeudghāṭinyai udghāṭinībhyām udghāṭinībhyaḥ
Ablativeudghāṭinyāḥ udghāṭinībhyām udghāṭinībhyaḥ
Genitiveudghāṭinyāḥ udghāṭinyoḥ udghāṭinīnām
Locativeudghāṭinyām udghāṭinyoḥ udghāṭinīṣu

Compound udghāṭini - udghāṭinī -

Adverb -udghāṭini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria