Declension table of ?udghāṭin

Deva

MasculineSingularDualPlural
Nominativeudghāṭī udghāṭinau udghāṭinaḥ
Vocativeudghāṭin udghāṭinau udghāṭinaḥ
Accusativeudghāṭinam udghāṭinau udghāṭinaḥ
Instrumentaludghāṭinā udghāṭibhyām udghāṭibhiḥ
Dativeudghāṭine udghāṭibhyām udghāṭibhyaḥ
Ablativeudghāṭinaḥ udghāṭibhyām udghāṭibhyaḥ
Genitiveudghāṭinaḥ udghāṭinoḥ udghāṭinām
Locativeudghāṭini udghāṭinoḥ udghāṭiṣu

Compound udghāṭi -

Adverb -udghāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria