Declension table of ?udghaṭṭitā

Deva

FeminineSingularDualPlural
Nominativeudghaṭṭitā udghaṭṭite udghaṭṭitāḥ
Vocativeudghaṭṭite udghaṭṭite udghaṭṭitāḥ
Accusativeudghaṭṭitām udghaṭṭite udghaṭṭitāḥ
Instrumentaludghaṭṭitayā udghaṭṭitābhyām udghaṭṭitābhiḥ
Dativeudghaṭṭitāyai udghaṭṭitābhyām udghaṭṭitābhyaḥ
Ablativeudghaṭṭitāyāḥ udghaṭṭitābhyām udghaṭṭitābhyaḥ
Genitiveudghaṭṭitāyāḥ udghaṭṭitayoḥ udghaṭṭitānām
Locativeudghaṭṭitāyām udghaṭṭitayoḥ udghaṭṭitāsu

Adverb -udghaṭṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria