Declension table of ?udghṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeudghṛṣṭam udghṛṣṭe udghṛṣṭāni
Vocativeudghṛṣṭa udghṛṣṭe udghṛṣṭāni
Accusativeudghṛṣṭam udghṛṣṭe udghṛṣṭāni
Instrumentaludghṛṣṭena udghṛṣṭābhyām udghṛṣṭaiḥ
Dativeudghṛṣṭāya udghṛṣṭābhyām udghṛṣṭebhyaḥ
Ablativeudghṛṣṭāt udghṛṣṭābhyām udghṛṣṭebhyaḥ
Genitiveudghṛṣṭasya udghṛṣṭayoḥ udghṛṣṭānām
Locativeudghṛṣṭe udghṛṣṭayoḥ udghṛṣṭeṣu

Compound udghṛṣṭa -

Adverb -udghṛṣṭam -udghṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria