Declension table of ?udgataśṛṅga

Deva

NeuterSingularDualPlural
Nominativeudgataśṛṅgam udgataśṛṅge udgataśṛṅgāṇi
Vocativeudgataśṛṅga udgataśṛṅge udgataśṛṅgāṇi
Accusativeudgataśṛṅgam udgataśṛṅge udgataśṛṅgāṇi
Instrumentaludgataśṛṅgeṇa udgataśṛṅgābhyām udgataśṛṅgaiḥ
Dativeudgataśṛṅgāya udgataśṛṅgābhyām udgataśṛṅgebhyaḥ
Ablativeudgataśṛṅgāt udgataśṛṅgābhyām udgataśṛṅgebhyaḥ
Genitiveudgataśṛṅgasya udgataśṛṅgayoḥ udgataśṛṅgāṇām
Locativeudgataśṛṅge udgataśṛṅgayoḥ udgataśṛṅgeṣu

Compound udgataśṛṅga -

Adverb -udgataśṛṅgam -udgataśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria