Declension table of ?udgataśṛṅga

Deva

MasculineSingularDualPlural
Nominativeudgataśṛṅgaḥ udgataśṛṅgau udgataśṛṅgāḥ
Vocativeudgataśṛṅga udgataśṛṅgau udgataśṛṅgāḥ
Accusativeudgataśṛṅgam udgataśṛṅgau udgataśṛṅgān
Instrumentaludgataśṛṅgeṇa udgataśṛṅgābhyām udgataśṛṅgaiḥ udgataśṛṅgebhiḥ
Dativeudgataśṛṅgāya udgataśṛṅgābhyām udgataśṛṅgebhyaḥ
Ablativeudgataśṛṅgāt udgataśṛṅgābhyām udgataśṛṅgebhyaḥ
Genitiveudgataśṛṅgasya udgataśṛṅgayoḥ udgataśṛṅgāṇām
Locativeudgataśṛṅge udgataśṛṅgayoḥ udgataśṛṅgeṣu

Compound udgataśṛṅga -

Adverb -udgataśṛṅgam -udgataśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria