Declension table of ?udgātukāma

Deva

NeuterSingularDualPlural
Nominativeudgātukāmam udgātukāme udgātukāmāni
Vocativeudgātukāma udgātukāme udgātukāmāni
Accusativeudgātukāmam udgātukāme udgātukāmāni
Instrumentaludgātukāmena udgātukāmābhyām udgātukāmaiḥ
Dativeudgātukāmāya udgātukāmābhyām udgātukāmebhyaḥ
Ablativeudgātukāmāt udgātukāmābhyām udgātukāmebhyaḥ
Genitiveudgātukāmasya udgātukāmayoḥ udgātukāmānām
Locativeudgātukāme udgātukāmayoḥ udgātukāmeṣu

Compound udgātukāma -

Adverb -udgātukāmam -udgātukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria