Declension table of ?udgātrādi

Deva

MasculineSingularDualPlural
Nominativeudgātrādiḥ udgātrādī udgātrādayaḥ
Vocativeudgātrāde udgātrādī udgātrādayaḥ
Accusativeudgātrādim udgātrādī udgātrādīn
Instrumentaludgātrādinā udgātrādibhyām udgātrādibhiḥ
Dativeudgātrādaye udgātrādibhyām udgātrādibhyaḥ
Ablativeudgātrādeḥ udgātrādibhyām udgātrādibhyaḥ
Genitiveudgātrādeḥ udgātrādyoḥ udgātrādīnām
Locativeudgātrādau udgātrādyoḥ udgātrādiṣu

Compound udgātrādi -

Adverb -udgātrādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria