Declension table of ?udgātṛdamana

Deva

NeuterSingularDualPlural
Nominativeudgātṛdamanam udgātṛdamane udgātṛdamanāni
Vocativeudgātṛdamana udgātṛdamane udgātṛdamanāni
Accusativeudgātṛdamanam udgātṛdamane udgātṛdamanāni
Instrumentaludgātṛdamanena udgātṛdamanābhyām udgātṛdamanaiḥ
Dativeudgātṛdamanāya udgātṛdamanābhyām udgātṛdamanebhyaḥ
Ablativeudgātṛdamanāt udgātṛdamanābhyām udgātṛdamanebhyaḥ
Genitiveudgātṛdamanasya udgātṛdamanayoḥ udgātṛdamanānām
Locativeudgātṛdamane udgātṛdamanayoḥ udgātṛdamaneṣu

Compound udgātṛdamana -

Adverb -udgātṛdamanam -udgātṛdamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria