Declension table of ?udgāraśodhana

Deva

MasculineSingularDualPlural
Nominativeudgāraśodhanaḥ udgāraśodhanau udgāraśodhanāḥ
Vocativeudgāraśodhana udgāraśodhanau udgāraśodhanāḥ
Accusativeudgāraśodhanam udgāraśodhanau udgāraśodhanān
Instrumentaludgāraśodhanena udgāraśodhanābhyām udgāraśodhanaiḥ udgāraśodhanebhiḥ
Dativeudgāraśodhanāya udgāraśodhanābhyām udgāraśodhanebhyaḥ
Ablativeudgāraśodhanāt udgāraśodhanābhyām udgāraśodhanebhyaḥ
Genitiveudgāraśodhanasya udgāraśodhanayoḥ udgāraśodhanānām
Locativeudgāraśodhane udgāraśodhanayoḥ udgāraśodhaneṣu

Compound udgāraśodhana -

Adverb -udgāraśodhanam -udgāraśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria