Declension table of ?udeṣyat

Deva

MasculineSingularDualPlural
Nominativeudeṣyan udeṣyantau udeṣyantaḥ
Vocativeudeṣyan udeṣyantau udeṣyantaḥ
Accusativeudeṣyantam udeṣyantau udeṣyataḥ
Instrumentaludeṣyatā udeṣyadbhyām udeṣyadbhiḥ
Dativeudeṣyate udeṣyadbhyām udeṣyadbhyaḥ
Ablativeudeṣyataḥ udeṣyadbhyām udeṣyadbhyaḥ
Genitiveudeṣyataḥ udeṣyatoḥ udeṣyatām
Locativeudeṣyati udeṣyatoḥ udeṣyatsu

Compound udeṣyat -

Adverb -udeṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria