Declension table of ?uddyotakārin

Deva

NeuterSingularDualPlural
Nominativeuddyotakāri uddyotakāriṇī uddyotakārīṇi
Vocativeuddyotakārin uddyotakāri uddyotakāriṇī uddyotakārīṇi
Accusativeuddyotakāri uddyotakāriṇī uddyotakārīṇi
Instrumentaluddyotakāriṇā uddyotakāribhyām uddyotakāribhiḥ
Dativeuddyotakāriṇe uddyotakāribhyām uddyotakāribhyaḥ
Ablativeuddyotakāriṇaḥ uddyotakāribhyām uddyotakāribhyaḥ
Genitiveuddyotakāriṇaḥ uddyotakāriṇoḥ uddyotakāriṇām
Locativeuddyotakāriṇi uddyotakāriṇoḥ uddyotakāriṣu

Compound uddyotakāri -

Adverb -uddyotakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria