Declension table of ?uddīrṇa

Deva

NeuterSingularDualPlural
Nominativeuddīrṇam uddīrṇe uddīrṇāni
Vocativeuddīrṇa uddīrṇe uddīrṇāni
Accusativeuddīrṇam uddīrṇe uddīrṇāni
Instrumentaluddīrṇena uddīrṇābhyām uddīrṇaiḥ
Dativeuddīrṇāya uddīrṇābhyām uddīrṇebhyaḥ
Ablativeuddīrṇāt uddīrṇābhyām uddīrṇebhyaḥ
Genitiveuddīrṇasya uddīrṇayoḥ uddīrṇānām
Locativeuddīrṇe uddīrṇayoḥ uddīrṇeṣu

Compound uddīrṇa -

Adverb -uddīrṇam -uddīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria