Declension table of ?uddidhīrṣu

Deva

NeuterSingularDualPlural
Nominativeuddidhīrṣu uddidhīrṣuṇī uddidhīrṣūṇi
Vocativeuddidhīrṣu uddidhīrṣuṇī uddidhīrṣūṇi
Accusativeuddidhīrṣu uddidhīrṣuṇī uddidhīrṣūṇi
Instrumentaluddidhīrṣuṇā uddidhīrṣubhyām uddidhīrṣubhiḥ
Dativeuddidhīrṣuṇe uddidhīrṣubhyām uddidhīrṣubhyaḥ
Ablativeuddidhīrṣuṇaḥ uddidhīrṣubhyām uddidhīrṣubhyaḥ
Genitiveuddidhīrṣuṇaḥ uddidhīrṣuṇoḥ uddidhīrṣūṇām
Locativeuddidhīrṣuṇi uddidhīrṣuṇoḥ uddidhīrṣuṣu

Compound uddidhīrṣu -

Adverb -uddidhīrṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria