Declension table of ?uddhūpana

Deva

NeuterSingularDualPlural
Nominativeuddhūpanam uddhūpane uddhūpanāni
Vocativeuddhūpana uddhūpane uddhūpanāni
Accusativeuddhūpanam uddhūpane uddhūpanāni
Instrumentaluddhūpanena uddhūpanābhyām uddhūpanaiḥ
Dativeuddhūpanāya uddhūpanābhyām uddhūpanebhyaḥ
Ablativeuddhūpanāt uddhūpanābhyām uddhūpanebhyaḥ
Genitiveuddhūpanasya uddhūpanayoḥ uddhūpanānām
Locativeuddhūpane uddhūpanayoḥ uddhūpaneṣu

Compound uddhūpana -

Adverb -uddhūpanam -uddhūpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria