Declension table of ?uddhūmāyitā

Deva

FeminineSingularDualPlural
Nominativeuddhūmāyitā uddhūmāyite uddhūmāyitāḥ
Vocativeuddhūmāyite uddhūmāyite uddhūmāyitāḥ
Accusativeuddhūmāyitām uddhūmāyite uddhūmāyitāḥ
Instrumentaluddhūmāyitayā uddhūmāyitābhyām uddhūmāyitābhiḥ
Dativeuddhūmāyitāyai uddhūmāyitābhyām uddhūmāyitābhyaḥ
Ablativeuddhūmāyitāyāḥ uddhūmāyitābhyām uddhūmāyitābhyaḥ
Genitiveuddhūmāyitāyāḥ uddhūmāyitayoḥ uddhūmāyitānām
Locativeuddhūmāyitāyām uddhūmāyitayoḥ uddhūmāyitāsu

Adverb -uddhūmāyitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria