Declension table of ?uddhitā

Deva

FeminineSingularDualPlural
Nominativeuddhitā uddhite uddhitāḥ
Vocativeuddhite uddhite uddhitāḥ
Accusativeuddhitām uddhite uddhitāḥ
Instrumentaluddhitayā uddhitābhyām uddhitābhiḥ
Dativeuddhitāyai uddhitābhyām uddhitābhyaḥ
Ablativeuddhitāyāḥ uddhitābhyām uddhitābhyaḥ
Genitiveuddhitāyāḥ uddhitayoḥ uddhitānām
Locativeuddhitāyām uddhitayoḥ uddhitāsu

Adverb -uddhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria