Declension table of uddhava

Deva

MasculineSingularDualPlural
Nominativeuddhavaḥ uddhavau uddhavāḥ
Vocativeuddhava uddhavau uddhavāḥ
Accusativeuddhavam uddhavau uddhavān
Instrumentaluddhavena uddhavābhyām uddhavaiḥ uddhavebhiḥ
Dativeuddhavāya uddhavābhyām uddhavebhyaḥ
Ablativeuddhavāt uddhavābhyām uddhavebhyaḥ
Genitiveuddhavasya uddhavayoḥ uddhavānām
Locativeuddhave uddhavayoḥ uddhaveṣu

Compound uddhava -

Adverb -uddhavam -uddhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria