Declension table of ?uddhati

Deva

FeminineSingularDualPlural
Nominativeuddhatiḥ uddhatī uddhatayaḥ
Vocativeuddhate uddhatī uddhatayaḥ
Accusativeuddhatim uddhatī uddhatīḥ
Instrumentaluddhatyā uddhatibhyām uddhatibhiḥ
Dativeuddhatyai uddhataye uddhatibhyām uddhatibhyaḥ
Ablativeuddhatyāḥ uddhateḥ uddhatibhyām uddhatibhyaḥ
Genitiveuddhatyāḥ uddhateḥ uddhatyoḥ uddhatīnām
Locativeuddhatyām uddhatau uddhatyoḥ uddhatiṣu

Compound uddhati -

Adverb -uddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria