Declension table of ?uddhatamanaskatva

Deva

NeuterSingularDualPlural
Nominativeuddhatamanaskatvam uddhatamanaskatve uddhatamanaskatvāni
Vocativeuddhatamanaskatva uddhatamanaskatve uddhatamanaskatvāni
Accusativeuddhatamanaskatvam uddhatamanaskatve uddhatamanaskatvāni
Instrumentaluddhatamanaskatvena uddhatamanaskatvābhyām uddhatamanaskatvaiḥ
Dativeuddhatamanaskatvāya uddhatamanaskatvābhyām uddhatamanaskatvebhyaḥ
Ablativeuddhatamanaskatvāt uddhatamanaskatvābhyām uddhatamanaskatvebhyaḥ
Genitiveuddhatamanaskatvasya uddhatamanaskatvayoḥ uddhatamanaskatvānām
Locativeuddhatamanaskatve uddhatamanaskatvayoḥ uddhatamanaskatveṣu

Compound uddhatamanaskatva -

Adverb -uddhatamanaskatvam -uddhatamanaskatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria