Declension table of ?uddhatamanaska

Deva

NeuterSingularDualPlural
Nominativeuddhatamanaskam uddhatamanaske uddhatamanaskāni
Vocativeuddhatamanaska uddhatamanaske uddhatamanaskāni
Accusativeuddhatamanaskam uddhatamanaske uddhatamanaskāni
Instrumentaluddhatamanaskena uddhatamanaskābhyām uddhatamanaskaiḥ
Dativeuddhatamanaskāya uddhatamanaskābhyām uddhatamanaskebhyaḥ
Ablativeuddhatamanaskāt uddhatamanaskābhyām uddhatamanaskebhyaḥ
Genitiveuddhatamanaskasya uddhatamanaskayoḥ uddhatamanaskānām
Locativeuddhatamanaske uddhatamanaskayoḥ uddhatamanaskeṣu

Compound uddhatamanaska -

Adverb -uddhatamanaskam -uddhatamanaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria