Declension table of ?uddhatārṇavanisvana

Deva

MasculineSingularDualPlural
Nominativeuddhatārṇavanisvanaḥ uddhatārṇavanisvanau uddhatārṇavanisvanāḥ
Vocativeuddhatārṇavanisvana uddhatārṇavanisvanau uddhatārṇavanisvanāḥ
Accusativeuddhatārṇavanisvanam uddhatārṇavanisvanau uddhatārṇavanisvanān
Instrumentaluddhatārṇavanisvanena uddhatārṇavanisvanābhyām uddhatārṇavanisvanaiḥ uddhatārṇavanisvanebhiḥ
Dativeuddhatārṇavanisvanāya uddhatārṇavanisvanābhyām uddhatārṇavanisvanebhyaḥ
Ablativeuddhatārṇavanisvanāt uddhatārṇavanisvanābhyām uddhatārṇavanisvanebhyaḥ
Genitiveuddhatārṇavanisvanasya uddhatārṇavanisvanayoḥ uddhatārṇavanisvanānām
Locativeuddhatārṇavanisvane uddhatārṇavanisvanayoḥ uddhatārṇavanisvaneṣu

Compound uddhatārṇavanisvana -

Adverb -uddhatārṇavanisvanam -uddhatārṇavanisvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria