Declension table of ?uddhasta

Deva

NeuterSingularDualPlural
Nominativeuddhastam uddhaste uddhastāni
Vocativeuddhasta uddhaste uddhastāni
Accusativeuddhastam uddhaste uddhastāni
Instrumentaluddhastena uddhastābhyām uddhastaiḥ
Dativeuddhastāya uddhastābhyām uddhastebhyaḥ
Ablativeuddhastāt uddhastābhyām uddhastebhyaḥ
Genitiveuddhastasya uddhastayoḥ uddhastānām
Locativeuddhaste uddhastayoḥ uddhasteṣu

Compound uddhasta -

Adverb -uddhastam -uddhastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria