Declension table of ?uddhartavya

Deva

MasculineSingularDualPlural
Nominativeuddhartavyaḥ uddhartavyau uddhartavyāḥ
Vocativeuddhartavya uddhartavyau uddhartavyāḥ
Accusativeuddhartavyam uddhartavyau uddhartavyān
Instrumentaluddhartavyena uddhartavyābhyām uddhartavyaiḥ uddhartavyebhiḥ
Dativeuddhartavyāya uddhartavyābhyām uddhartavyebhyaḥ
Ablativeuddhartavyāt uddhartavyābhyām uddhartavyebhyaḥ
Genitiveuddhartavyasya uddhartavyayoḥ uddhartavyānām
Locativeuddhartavye uddhartavyayoḥ uddhartavyeṣu

Compound uddhartavya -

Adverb -uddhartavyam -uddhartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria