Declension table of ?uddhartṛ

Deva

MasculineSingularDualPlural
Nominativeuddhartā uddhartārau uddhartāraḥ
Vocativeuddhartaḥ uddhartārau uddhartāraḥ
Accusativeuddhartāram uddhartārau uddhartṝn
Instrumentaluddhartrā uddhartṛbhyām uddhartṛbhiḥ
Dativeuddhartre uddhartṛbhyām uddhartṛbhyaḥ
Ablativeuddhartuḥ uddhartṛbhyām uddhartṛbhyaḥ
Genitiveuddhartuḥ uddhartroḥ uddhartṝṇām
Locativeuddhartari uddhartroḥ uddhartṛṣu

Compound uddhartṛ -

Adverb -uddhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria