Declension table of ?uddharaṇīya

Deva

MasculineSingularDualPlural
Nominativeuddharaṇīyaḥ uddharaṇīyau uddharaṇīyāḥ
Vocativeuddharaṇīya uddharaṇīyau uddharaṇīyāḥ
Accusativeuddharaṇīyam uddharaṇīyau uddharaṇīyān
Instrumentaluddharaṇīyena uddharaṇīyābhyām uddharaṇīyaiḥ uddharaṇīyebhiḥ
Dativeuddharaṇīyāya uddharaṇīyābhyām uddharaṇīyebhyaḥ
Ablativeuddharaṇīyāt uddharaṇīyābhyām uddharaṇīyebhyaḥ
Genitiveuddharaṇīyasya uddharaṇīyayoḥ uddharaṇīyānām
Locativeuddharaṇīye uddharaṇīyayoḥ uddharaṇīyeṣu

Compound uddharaṇīya -

Adverb -uddharaṇīyam -uddharaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria