Declension table of uddharaṇa

Deva

MasculineSingularDualPlural
Nominativeuddharaṇaḥ uddharaṇau uddharaṇāḥ
Vocativeuddharaṇa uddharaṇau uddharaṇāḥ
Accusativeuddharaṇam uddharaṇau uddharaṇān
Instrumentaluddharaṇena uddharaṇābhyām uddharaṇaiḥ uddharaṇebhiḥ
Dativeuddharaṇāya uddharaṇābhyām uddharaṇebhyaḥ
Ablativeuddharaṇāt uddharaṇābhyām uddharaṇebhyaḥ
Genitiveuddharaṇasya uddharaṇayoḥ uddharaṇānām
Locativeuddharaṇe uddharaṇayoḥ uddharaṇeṣu

Compound uddharaṇa -

Adverb -uddharaṇam -uddharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria